Saturday, 11 February 2017

How to earn Rs.100 per day

Hi. There is a good news for all d people who wants to earn money by jst watching some ads on internet. Friends there's a app name weone it pays u for just watching 3 ads per day. I will tell u d procedure to earn d money.
1. Frist go to ur phone app store or play store n download weone.
2. Then download it n register yourself.
3. After registration they will give u 3 ads per day n u will be paid accordingly to it.
Thts all guyz so go n earn some handsome money jst by watching some ads.
Use the referal code for registration
- *qfw4d*
App Store:
https://itunes.apple.com/in/app/weone/id1074324945?mt=8
Play Store:
https://play.google.com/store/apps/details?id=com.weone.android&hl=en
Use Referral-Id:
*qfw4d* and earn Money.

Wednesday, 12 October 2016

Sanskrit Grammer 

गम् (जाना) धातु: - परस्‍मैपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:गच्‍छतिगच्‍छत:गच्‍छन्ति
मध्‍यमपुरुष:गच्‍छसिगच्‍छथ:गच्‍छथ
उत्‍तमपुरुष:गच्‍छामिगच्‍छाव:गच्‍छाम:

लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:गमिष्‍यतिगमिष्‍यत:गमिष्‍यन्ति
मध्‍यमपुरुष:गमिष्‍यसिगमिष्‍यथ:गमिष्‍यथ
उत्‍तमपुरुष:गमिष्‍यामिगमिष्‍याव:गमिष्‍याम:

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अगच्‍छत्अगच्‍छताम्अगच्‍छन्
मध्‍यमपुरुष:अगच्‍छ:अगच्‍छतम्अगच्‍छत
उत्‍तमपुरुष:अगच्‍छम्अगच्‍छावअगच्‍छाम

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:गच्‍छतुगच्‍छताम्गच्‍छन्‍तु
मध्‍यमपुरुष:गच्‍छगच्‍छतम्गच्‍छत
उत्‍तमपुरुष:गच्‍छानिगच्‍छावगच्‍छाम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:गच्‍छेत्गच्‍छेताम्गच्‍छेयु:
मध्‍यमपुरुष:गच्‍छे:गच्‍छेतम्गच्‍छेत
उत्‍तमपुरुष:गच्‍छेयम्गच्‍छेवगच्‍छेम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:गम्यात्गम्यास्‍ताम्गम्यासु:
मध्‍यमपुरुष:गम्या:गम्यास्‍तम्गम्यास्‍त
उत्‍तमपुरुष:गम्यासम्गम्यास्‍वगम्यास्‍म

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:जगामजग्‍मतु:जग्‍मु:
मध्‍यमपुरुष:जगमिथ(जगन्‍थ)जग्‍मथु:जग्‍म
उत्‍तमपुरुष:जगाम(जगम)जग्मिवजग्मिम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:गन्‍तागन्‍तारौगन्‍तार:
मध्‍यमपुरुष:गन्‍तासिगन्‍तास्‍थ:गन्‍तास्‍थ
उत्‍तमपुरुष:गन्‍तास्मिगन्‍तास्‍व:गन्‍तास्‍म:

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अगमत्अगमताम्अगमन्
मध्‍यमपुरुष:अगम:अगमतम्अगमत
उत्‍तमपुरुष:अगमम्अगमावअगमाम

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अगमिष्‍यत्अगमिष्‍यताम्अगमिष्‍यन्
मध्‍यमपुरुष:अगमिष्‍य:अ‍गमिष्‍यतम्अगमिष्‍यत
उत्‍तमपुरुष:अगमि ष्‍यम्अगमिष्‍यावअगमिष्‍याम